A 961-23 Laghustava
Manuscript culture infobox
Filmed in: A 961/23
Title: Laghustava
Dimensions: 23.2 x 13 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/160
Remarks:
Reel No. A 961/23
Inventory No. 25706
Title Laghustava and Laghustavaṭīkā
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 13.0 cm
Binding Hole(s)
Folios 30
Lines per Folio 12
Foliation figures on the verso, in the left hand margin under the abbreviation la. sta and in the right hand margin under the word śrīḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/160
Manuscript Features
Excerpts
«Beginning of the root text»
aindrasyeva śarāsanasya dadhatī madhye lalāṭaprabhāṃ
śauktīṃ kāṃtim anuṣṇagor iva śivasyātanvatī sarvataḥ ||
eṣāsau tripurā hṛdi dyutir ivāṣṇāṃśoḥ sadāha sthitā
chiṃdyān naḥ sahasā padais tribhir aghaṃ jyotir mayī vāṅmayī || 1 ||
yā mātrā trapusī latātanulasan taṃ tūtthiti syarddhinī
vāgvīje prathame sthitātavasadā tāṃ manmahe te vayam ||
śaktiḥ kuṃḍalinītiviśvajananavyāpāravad yodhya māṃ
jñātvetthaṃ punaḥ spṛśaṃti jananī garbherbhaka tvaṃ narāḥ || 2 || (fol. 5r6–8)
«Beginning of the commentary»
śrīgaṇeśāya namaḥ || ||
kevalākṣarabudhyartham arthamātraṃ pratīyate
laghustavamayī vṛttīr uddhṛtājñānahetutā || 1 ||
akṣarārthakathanaṃ eṣāsau tripurātribhiḥ padair vakṣyamāṇaiḥ aiṁkāraprabhṛtis tribiḥ athavā padaiḥ sthānaiḥ lalāṭaśirohṛdadrūpaiḥ sahasā jhaṭiti svavalepanavāvoyuṣmākaṃ aghaṃ pāpaṃ dāridyaṃ maraṇaṃ ca chiṃdyād apanayet eṣāsau tripurāparā idānīṃ sthānatritaye dhyānatritayam āha kiṃ kurvatī madhye lalāṭaṃ lalāṭasya madhye pāre madhye ṣaṣṭhyā vety avyayībhāvaḥ bhūmadhye aiṃdrasyeṃdrasaṃbaṃdhinaḥ śarāsanasya dhanuṣaḥ prabhām iva jagadvaśyārthaṃ rūpam āraktaṃ dadhatī (fol. 1v1–6)
«End of the root text»
boddhavyā nipuṇaṃ budhaiḥ stutir iyaṃ kṛtvā manas tadgataṃ
bhāratyās tripurety ananyamanaso yatrādya vṛtte sphuṭam ||
ekadvitripadakrameṇa kathitas tvatpādasaṃkhyākṣarair
maṃtroddhāravidhr viśeṣasahitaḥ satsaṃpradāyānvitaḥ || 20 ||
sāvadyaṃ niravadyam astu yadi vā kiṃ vā na yāciṃtayā
nūnaṃ stotram idaṃ paṭhiṣyati jano yasyāsti bhaktis tvayi ||
saṃciṃtyāpi laghutvam ātmani dṛḍhaṃ saṃjāyamānaṃ haṭhāt
tvadbhaktyā mukharīkṛtena racitaṃ yasāmn mayāpi dhruvam || 21 || || (fol. 27v5–7)
«End of the commentary»
kiṃ cānyo bālako hi yathā mātuḥ pura uttuṃgaśṛṇgārī svekṣayā lapan api pratyuta bhūṣaṇī yo bhavati tathā mahājñānaśiromaṇir api nijasahajalīlayā stavanadoṣeṇāparādhabhājanaṃ kiṃ tu dūṣaṇam uddhṛtyātulyasaṃjalpasudhāpravāhaiḥ prīṇayitvā ca pramāṇapadavīm adhyāropaṇīyasakalakalyāṇamayo bhaviṣyāmītyekaviṃśativṛttārthaḥ || 21 ||(fol. 30r8–12)
«Colophon of the root text»
iti laghustavaṃ sampūrṇam || || || (fol. 29v7)
«Colophon of the commentary»
iti yathāmativiracitā laghustavaṭīkā samāptā || || śubham astu || śrītripurāyai namaḥ || (fol. 30v12)
Microfilm Details
Reel No. A 961/23
Date of Filming 12-11-1984
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 20-06-2012
Bibliography