A 961-23 Laghustava

Manuscript culture infobox

Filmed in: A 961/23
Title: Laghustava
Dimensions: 23.2 x 13 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/160
Remarks:

Reel No. A 961/23

Inventory No. 25706

Title Laghustava and Laghustavaṭīkā

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.2 x 13.0 cm

Binding Hole(s)

Folios 30

Lines per Folio 12

Foliation figures on the verso, in the left hand margin under the abbreviation la. sta and in the right hand margin under the word śrīḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/160

Manuscript Features

Excerpts

«Beginning of the root text»


aindrasyeva śarāsanasya dadhatī madhye lalāṭaprabhāṃ

śauktīṃ kāṃtim anuṣṇagor iva śivasyātanvatī sarvataḥ ||

eṣāsau tripurā hṛdi dyutir ivāṣṇāṃśoḥ sadāha sthitā

chiṃdyān naḥ sahasā padais tribhir aghaṃ jyotir mayī vāṅmayī || 1 ||


yā mātrā trapusī latātanulasan taṃ tūtthiti syarddhinī

vāgvīje prathame sthitātavasadā tāṃ manmahe te vayam ||

śaktiḥ kuṃḍalinītiviśvajananavyāpāravad yodhya māṃ

jñātvetthaṃ punaḥ spṛśaṃti jananī garbherbhaka tvaṃ narāḥ || 2 || (fol. 5r6–8)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ || ||


kevalākṣarabudhyartham arthamātraṃ pratīyate

laghustavamayī vṛttīr uddhṛtājñānahetutā || 1 ||


akṣarārthakathanaṃ eṣāsau tripurātribhiḥ padair vakṣyamāṇaiḥ aiṁkāraprabhṛtis tribiḥ athavā padaiḥ sthānaiḥ lalāṭaśirohṛdadrūpaiḥ sahasā jhaṭiti svavalepanavāvoyuṣmākaṃ aghaṃ pāpaṃ dāridyaṃ maraṇaṃ ca chiṃdyād apanayet eṣāsau tripurāparā idānīṃ sthānatritaye dhyānatritayam āha kiṃ kurvatī madhye lalāṭaṃ lalāṭasya madhye pāre madhye ṣaṣṭhyā vety avyayībhāvaḥ bhūmadhye aiṃdrasyeṃdrasaṃbaṃdhinaḥ śarāsanasya dhanuṣaḥ prabhām iva jagadvaśyārthaṃ rūpam āraktaṃ dadhatī (fol. 1v1–6)


«End of the root text»


boddhavyā nipuṇaṃ budhaiḥ stutir iyaṃ kṛtvā manas tadgataṃ

bhāratyās tripurety ananyamanaso yatrādya vṛtte sphuṭam ||

ekadvitripadakrameṇa kathitas tvatpādasaṃkhyākṣarair

maṃtroddhāravidhr viśeṣasahitaḥ satsaṃpradāyānvitaḥ || 20 ||


sāvadyaṃ niravadyam astu yadi vā kiṃ vā na yāciṃtayā

nūnaṃ stotram idaṃ paṭhiṣyati jano yasyāsti bhaktis tvayi ||

saṃciṃtyāpi laghutvam ātmani dṛḍhaṃ saṃjāyamānaṃ haṭhāt

tvadbhaktyā mukharīkṛtena racitaṃ yasāmn mayāpi dhruvam || 21 || || (fol. 27v5–7)


«End of the commentary»


kiṃ cānyo bālako hi yathā mātuḥ pura uttuṃgaśṛṇgārī svekṣayā lapan api pratyuta bhūṣaṇī yo bhavati tathā mahājñānaśiromaṇir api nijasahajalīlayā stavanadoṣeṇāparādhabhājanaṃ kiṃ tu dūṣaṇam uddhṛtyātulyasaṃjalpasudhāpravāhaiḥ prīṇayitvā ca pramāṇapadavīm adhyāropaṇīyasakalakalyāṇamayo bhaviṣyāmītyekaviṃśativṛttārthaḥ || 21 ||(fol. 30r8–12)


«Colophon of the root text»


iti laghustavaṃ sampūrṇam || || || (fol. 29v7)


«Colophon of the commentary»


iti yathāmativiracitā laghustavaṭīkā samāptā || || śubham astu || śrītripurāyai namaḥ || (fol. 30v12)


Microfilm Details

Reel No. A 961/23

Date of Filming 12-11-1984

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-06-2012

Bibliography